वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कश्यपो मारीचः छन्द: गायत्री स्वर: षड्जः काण्ड:

ते꣡ विश्वा꣢꣯ दा꣣शु꣢षे꣣ व꣢सु꣣ सो꣡मा꣢ दि꣣व्या꣢नि꣣ पा꣡र्थि꣢वा । प꣡व꣢न्ता꣣मा꣡न्तरि꣢꣯क्ष्या ॥१०३६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । पवन्तामान्तरिक्ष्या ॥१०३६॥

मन्त्र उच्चारण
पद पाठ

ते । वि꣡श्वा꣢꣯ । दा꣣शु꣡षे꣢ । व꣡सु꣢꣯ । सो꣡माः꣢꣯ । दि꣣व्या꣡नि꣢ । पा꣡र्थि꣢꣯वा । प꣡व꣢꣯न्ताम् । आ । अ꣣न्त꣡रि꣢क्ष्या ॥१०३६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1036 | (कौथोम) 4 » 1 » 2 » 3 | (रानायाणीय) 7 » 1 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा गया है कि ब्रह्मानन्द-रस क्या करें।

पदार्थान्वयभाषाः -

(ते सोमाः) उपासक के अन्तरात्मा में बहते हुए वे ब्रह्मानन्द-रस (दाशुषे) परमात्मा को आत्मसमर्पण करनेवाले उस उपासक के लिए (दिव्यानि) आनन्दमय और विज्ञानमय लोकों से सम्बद्ध, (पार्थिवा) अन्नमय और प्राणमय लोकों से सम्बद्ध तथा (आन्तरिक्ष्या) मनोमय लोक से सम्बद्ध (विश्वा वसु) सब ऐश्वर्यों को (पवन्ताम्) प्रवाहित करें ॥३॥

भावार्थभाषाः -

ब्रह्मानन्द अधिगत हो जाने पर देह, प्राण, मन, बुद्धि एवं आत्मा से सम्बद्ध सभी सम्पदाएँ वा सिद्धियाँ योगियों को प्राप्त हो जाती हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दरसाः किं कुर्वन्त्वित्याह।

पदार्थान्वयभाषाः -

(ते सोमाः) उपासकस्यात्मनि प्रस्रवन्तः ते ब्रह्मानन्दरसाः (दाशुषे) परमात्मानं प्रति आत्मसमर्पकाय तस्मै उपासकाय (दिव्यानि) आनन्दमयविज्ञानमयलोकसम्बद्धानि, (पार्थिवा) पार्थिवानि अन्नमयप्राणमयलोकसम्बद्धानि, (आन्तरिक्ष्या) आन्तरिक्ष्याणि मनोमयलोकसम्बद्धानि च (विश्वा वसु) सर्वाणि वसूनि, ऐश्वर्याणि (पवन्ताम्) प्रवाहयन्तु। [विश्वा, वसु, पार्थिवा, आन्तरिक्ष्या इति सर्वत्र ‘शेश्छन्दसि बहुलम्’। अ० ६।१।७० इत्यनेन शसः शेर्लोपः] ॥३॥

भावार्थभाषाः -

ब्रह्मानन्देऽधिगते सति देहप्राणमनोबुद्ध्यात्मसम्बद्धाः सर्वा अपि सम्पदः सिद्धयो वा योगिभिः प्राप्यन्ते ॥३॥

टिप्पणी: १. ऋ० ९।३६।५, ‘ते’ ‘सोमाः’, ‘पवन्ताम्’ इत्यत्र ‘स’ ‘सोमो’ ‘पवताम्’ इति पाठः। ऋ० ९।६४।६।